वांछित मन्त्र चुनें

तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति । ब॒न्धाद्ब॒द्धमि॑वादिते ॥

अंग्रेज़ी लिप्यंतरण

tat su no navyaṁ sanyasa ādityā yan mumocati | bandhād baddham ivādite ||

पद पाठ

तत् । सु । नः॒ । नव्य॑म् । सन्य॑से । आदि॑त्याः । यत् । मुमो॑चति । ब॒न्धात् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥ ८.६७.१८

ऋग्वेद » मण्डल:8» सूक्त:67» मन्त्र:18 | अष्टक:6» अध्याय:4» वर्ग:54» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:18


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (आदित्याः) हे सभासदों माननीय पुरुषो ! आप लोगों की कृपा और राज्यप्रबन्ध से (इयम्+शरुः) यह हिंसा करनेवाला दुर्भिक्षादिरूप आपत्तिजाल (नः) हम लोगों को (अजघ्नुषी) न सताते हुए (अस्मद्) हम लोगों से (सु+अपो+एतु) कहीं दूर चला जाए और इसी प्रकार (दुर्मतिः) हमारी दुर्मति भी (अप) यहाँ से कहीं दूर भाग जाए ॥१५॥
भावार्थभाषाः - अज्ञानता और दरिद्रता ये दोनों महापाप हैं, इनको यथाशक्ति सदा क्षीण हीन बनाया करो ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे आदित्याः=सभासदः ! युष्माकं कृपया। इयं शरुः=दुर्भिक्षादिरूपा हिंसिका प्रसितिः। नः=अस्मान्। अजघ्नुषी=अहिंसन्ती सती। अस्मद्=अस्मत्तः। सु=सुष्ठु। अपो+एतु=अपैतु=अपगच्छतु। एवम् दुर्मतिरपि अपगच्छतु ॥१५॥